वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वां꣢ दू꣣त꣡म꣢ग्ने अ꣣मृ꣡तं꣢ यु꣣गे꣡यु꣢गे हव्य꣣वा꣡हं꣢ दधिरे पा꣢यु꣡मीड्य꣢꣯म् । दे꣣वा꣡स꣢श्च꣣ म꣡र्ता꣢सश्च꣣ जा꣡गृ꣢विं वि꣣भुं꣢ वि꣣श्प꣢तिं꣣ न꣡म꣢सा꣣ नि꣡ षे꣢दिरे ॥१५६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥१५६८॥

मन्त्र उच्चारण
पद पाठ

त्वा꣢म् । दू꣣त꣢म् । अ꣣ग्ने । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । यु꣣गे꣡यु꣢गे । यु꣣गे꣢ । यु꣣गे । हव्यावा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । द꣣धिरे । पायु꣢म् । ई꣡ड्य꣢꣯म् । दे꣣वा꣡सः꣢ । च꣣ । म꣡र्ता꣢꣯सः । च꣣ । जा꣡गृ꣢꣯विम् । वि꣣भु꣢म् । वि꣣ । भु꣢म् । वि꣣श्प꣡ति꣢म् । न꣡म꣢꣯सा । नि꣣ । से꣣दिरे ॥१५६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1568 | (कौथोम) 7 » 2 » 13 » 2 | (रानायाणीय) 15 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

हे (अग्ने) स्वयं प्रकाशमान, जगन्नायक, प्रकाशप्रदाता परमात्मन् ! (दूतम्) दुःखों को दग्ध करनेवाले, (अमृतम्) अमर, (हव्यवाहम्) दातव्य पदार्थों वा गुणों को प्राप्त करानेवाले, (पायुम्) पालनकर्ता, (ईड्यम्) स्तुतियोग्य, (जागृविम्) जागरूक, (विभुम्) व्यापक, (विश्पतिम्) प्रजापालक (त्वाम्) आप जगदीश्वर को (देवासः च) विद्वान् योगी लोग भी (मर्तासः च) और सामान्य मनुष्य भी (दधिरे) अपने आत्मा में धारण करते हैं और (नमसा) नमस्कार के साथ (निषेदिरे च) आपके समीप बैठते हैं ॥२॥ यहाँ विशेषणों के साभिप्राय होने से परिकर अलङ्कार है, अनुप्रास भी है ॥२॥

भावार्थभाषाः -

सब गुणों से समृद्ध, परोपकारी परमात्मा को छोड़कर अन्य किसी की परब्रह्म के रूप में उपासना करनी उचित नहीं है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (अग्ने) स्वप्रकाशमान जगन्नायक प्रकाशदातः परमात्मन् ! (दूतम्) यो दुःखानि दुनोति दहति तम्, (अमृतम्) अमरणधर्माणम्, (हव्यवाहम्) हव्यानि दातुमर्हान् पदार्थान् गुणान् वा यो वहति प्रापयति तम्, (पायुम्) पालकम्, (ईड्यम्) स्तुत्यम्, (जागृविम्) जागरूकम्, (विभुम्) व्यापकम्, (विश्पतिम्) प्रजापालकम् (त्वाम्) जगदीश्वरम् (युगे युगे) प्रतियुगम् (देवासः च) विद्वांसो योगिनश्च (मर्तासः च) सामान्या मनुष्याश्च (दधिरे) स्वात्मनि धारयन्ति, (नमसा) नमस्कारेण सह (निषेदिरे च) त्वदन्तिके निषीदन्ति च ॥२॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरोऽनुप्रासश्चालङ्कारः ॥२॥

भावार्थभाषाः -

सर्वगुणाढ्यं परोपकारिणं परमात्मानमतिरिच्य नान्यः कोऽपि परब्रह्मत्वेनोपासनीयः ॥२॥